A 992-10 Śālihotrasārasaṅgraha

Manuscript culture infobox

Filmed in: A 992/10
Title: Śālihotrasārasaṅgraha
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 992/10 = B 30/25

Inventory No. 59607

Title Śālīhotrasārasaṅgraha

Remarks

Author

Subject Aśvaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 17.0 x 4.0 cm

Binding Hole(s)

Folios 50

Lines per Folio 4

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/382

Manuscript Features

Excerpts

«Beginning»


❖ oṁ namo bhagavate jinaputrāya ||


sūryaputro mahābāho cchāyāhṛdayanan〈nda〉dana |

turaṅgame kuruṇā kiṃ ramantāya namo namaḥ ||


śālihotram ṛṣiśreṣṭhaṃ nalarājaṃ †tuṣāntalintayā†

bhojyadevam etad dṛṣṭvā saṃkṣepaḥ kriyate ʼdhunā ||


pūrvvaśāstrārtham ādāya racitaṃ sārasaṃgrahaṃ | (fol. 1v1–5)


«End»


bahugo a(!)duragāmī sud(!)ravarṇṇo duṣṭāśayaḥ |

vismayī kalahasnehī nirbhayaś ca bhayānvitaḥ || (!)


mandaṃ mandaṃ piben toyaṃ mandatejo(!) priyāsana(!) |

ghargharaṃ haṣitaṃ yaś ca sasūd(!)ro ʼha(!) yad ucyate ||


caturvvarṇādhyāya || ||


pratyuṣaṃ bāhayed vipra(!) kṣatriyaṃ praharaṃ gataṃ |

vyaiṣ(!)yaṃ saṃdhyāgrataṃ sūnya(!) saudravāhasya rātrikaṃ ||


teṣāṃ duṣṭāṃsa(!)yo vvājī kathito ʼnyo mṛgapluti(!) |

†hārakadyer† ekapātī sādighātī ca herakaḥ ||


valgāharasvataṃtraś ca tatvavāsanarakṣakaḥ |

saṃsthāpako vaktragati(!) duṣṭo dvādasa(!)vājibhiḥ ||


«Sub-Colophon»


iti sārasaṅgrahe hayaguṇo ʼdhyāyaḥ || || (fol. 48r2–3)

Microfilm Details

Reel No. A 992/10

Date of Filming 19-04-1985

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 18-07-2012

Bibliography