A 992-10 Śālihotrasārasaṅgraha
Manuscript culture infobox
Filmed in: A 992/10
Title: Śālihotrasārasaṅgraha
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 992/10 = B 30/25
Inventory No. 59607
Title Śālīhotrasārasaṅgraha
Remarks
Author
Subject Aśvaśāstra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 17.0 x 4.0 cm
Binding Hole(s)
Folios 50
Lines per Folio 4
Foliation figures in the middle right hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/382
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namo bhagavate jinaputrāya ||
sūryaputro mahābāho cchāyāhṛdayanan〈nda〉dana |
turaṅgame kuruṇā kiṃ ramantāya namo namaḥ ||
śālihotram ṛṣiśreṣṭhaṃ nalarājaṃ †tuṣāntalintayā†
bhojyadevam etad dṛṣṭvā saṃkṣepaḥ kriyate ʼdhunā ||
pūrvvaśāstrārtham ādāya racitaṃ sārasaṃgrahaṃ | (fol. 1v1–5)
«End»
bahugo a(!)duragāmī sud(!)ravarṇṇo duṣṭāśayaḥ |
vismayī kalahasnehī nirbhayaś ca bhayānvitaḥ || (!)
mandaṃ mandaṃ piben toyaṃ mandatejo(!) priyāsana(!) |
ghargharaṃ haṣitaṃ yaś ca sasūd(!)ro ʼha(!) yad ucyate ||
caturvvarṇādhyāya || ||
pratyuṣaṃ bāhayed vipra(!) kṣatriyaṃ praharaṃ gataṃ |
vyaiṣ(!)yaṃ saṃdhyāgrataṃ sūnya(!) saudravāhasya rātrikaṃ ||
teṣāṃ duṣṭāṃsa(!)yo vvājī kathito ʼnyo mṛgapluti(!) |
†hārakadyer† ekapātī sādighātī ca herakaḥ ||
valgāharasvataṃtraś ca tatvavāsanarakṣakaḥ |
saṃsthāpako vaktragati(!) duṣṭo dvādasa(!)vājibhiḥ ||
«Sub-Colophon»
iti sārasaṅgrahe hayaguṇo ʼdhyāyaḥ || || (fol. 48r2–3)
Microfilm Details
Reel No. A 992/10
Date of Filming 19-04-1985
Exposures 56
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 18-07-2012
Bibliography